E 1685-31(4) (Mṛtyuṃjayajapaśāṃtiḥ)
Manuscript culture infobox
Filmed in: E 1685/31
Title: [Mṛtyuṃjayajapaśāṃtiḥ]
Dimensions: 25 x 9.6 cm x 21 folios
Material: thyāsaphu
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.); Stotra
Date:
Acc No.:
Remarks:
Reel No. E 1685-31d
Title [Mṛtyuṃjayajapaśāṃtiḥ]
Remarks The title was supplied at the time of filming.
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State damaged
Size 25.0 x 9.6 cm
Binding Hole
Folios 21
Lines per Folio 9-14
Foliation none
Owner / Deliverer Dharma Vajrācārya
Place of Deposite Kathmandu
Manuscript Features
The manuscript is written by several hands and contains altogether twelve texts. On many pages there are later additions, which at places extend to several lines. Parts of the text are written in a neat and regular hand, the writing of others makes an unprofessional impression.
There is no foliation at all. Some folios are damaged and on several the writing is partly rubbed off which the result of loss of a few akṣaras.
The beginning of the Tārāṣṭaka has not been microfilmed, or is lost. Only the page which contains stanzas 7 and 8 remains.
The Strīvīryastaṃbhaḥ is only 3 lines long.
Excerpts
Beginning
madhye vyomnaḥ sphurati sumano dhanvanaḥ śyānacakraṃ
maṃdākinyā vipulapulinābhyāgato rājahaṃsaḥ ||
a(jña)ś(?) chede tvaritacaraṇaṃ nyastam ākāśalakṣyāḥ
saṃsarpantyā śravaṇagalitaṃ puṇḍarīkaṃ mṛgāṇkaḥ || ||
śrīkaṃṭhāsa(kta)hastaḥ svagatamaṇigaṇaḥ śaiśave bhyastavidyo
lāvaṇyādhvastakāmaḥ kavijanacakito yauvanāvāptadehā ||
ādattaḥ kṣoṇidaṃḍo dvija(kṛ)śakṛtabhūḥ kāṃcanāhārayuktaḥ
śrīrājan rājavīratvam iva<ref name="ftn1">two short syllables are missing here</ref> ripuḥ kiṃ tu mu(ktā)dyavarṇaḥ ||
uddeśo yaṃ sarasakadalī śreṇiśobhātiśāyī
kuṃjotkarṣāṃkuritaramaṇīvibhramo narmadāyāḥ ||
sa(ṃ)ty etasmin suratasu(hṛ)da(ya)nvite(!) vāṃti vātā
eṣām agraḥ saratikalitā kāṇḍakoṣo manobhūḥ || || (fol. 9v3-7)
<references/>
End
chatradhārī hy asau rājā jaṭādhārī na śaṃkaraḥ ||
vṛṣṭikarttā hy asau megho vastuharttā na taskaraḥ ||
liṃgaṃ caturmukho na ca brahmā vṛṣārūḍho na śaṃkaraḥ ||
sṛṣṭikarttā na ca brahmā tasyāhaṃ kulavālikā || ||
eko devaḥ keśavo vā śivo vā ekā bhāryā suṃdarī vādarī vā ||
eko mitro bhūpatir vā yatir vā eko vāsaḥ paṭṭane vā vane vā || ||
etc.<ref name="ftn2">an incomprehensible sentence follows</ref> (11r4-6)
<references/>
Microfilm Details
Reel No. E 1685/31
Date of Filming 18-07-1984
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 22-02-2008
<references/>