E 1685-31(4) (Mṛtyuṃjayajapaśāṃtiḥ)

Manuscript culture infobox

Filmed in: E 1685/31
Title: [Mṛtyuṃjayajapaśāṃtiḥ]
Dimensions: 25 x 9.6 cm x 21 folios
Material: thyāsaphu
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.); Stotra
Date:
Acc No.:
Remarks:

Reel No. E 1685-31d

Title [Mṛtyuṃjayajapaśāṃtiḥ]

Remarks The title was supplied at the time of filming.

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State damaged

Size 25.0 x 9.6 cm

Binding Hole

Folios 21

Lines per Folio 9-14

Foliation none

Owner / Deliverer Dharma Vajrācārya

Place of Deposite Kathmandu

Manuscript Features

The manuscript is written by several hands and contains altogether twelve texts. On many pages there are later additions, which at places extend to several lines. Parts of the text are written in a neat and regular hand, the writing of others makes an unprofessional impression.

There is no foliation at all. Some folios are damaged and on several the writing is partly rubbed off which the result of loss of a few akṣaras.

The beginning of the Tārāṣṭaka has not been microfilmed, or is lost. Only the page which contains stanzas 7 and 8 remains.

The Strīvīryastaṃbhaḥ is only 3 lines long.


Excerpts

Beginning

madhye vyomnaḥ sphurati sumano dhanvanaḥ śyānacakraṃ
maṃdākinyā vipulapulinābhyāgato rājahaṃsaḥ ||
a(jña)ś(?) chede tvaritacaraṇaṃ nyastam ākāśalakṣyāḥ
saṃsarpantyā śravaṇagalitaṃ puṇḍarīkaṃ mṛgāṇkaḥ || ||

śrīkaṃṭhāsa(kta)hastaḥ svagatamaṇigaṇaḥ śaiśave bhyastavidyo
lāvaṇyādhvastakāmaḥ kavijanacakito yauvanāvāptadehā ||
ādattaḥ kṣoṇidaṃḍo dvija(kṛ)śakṛtabhūḥ kāṃcanāhārayuktaḥ
śrīrājan rājavīratvam iva<ref name="ftn1">two short syllables are missing here</ref> ripuḥ kiṃ tu mu(ktā)dyavarṇaḥ ||

uddeśo yaṃ sarasakadalī śreṇiśobhātiśāyī
kuṃjotkarṣāṃkuritaramaṇīvibhramo narmadāyāḥ ||
sa(ṃ)ty etasmin suratasu(hṛ)da(ya)nvite(!) vāṃti vātā
eṣām agraḥ saratikalitā kāṇḍakoṣo manobhūḥ || || (fol. 9v3-7)

<references/>

End

chatradhārī hy asau rājā jaṭādhārī na śaṃkaraḥ ||
vṛṣṭikarttā hy asau megho vastuharttā na taskaraḥ ||
liṃgaṃ caturmukho na ca brahmā vṛṣārūḍho na śaṃkaraḥ ||
sṛṣṭikarttā na ca brahmā tasyāhaṃ kulavālikā || ||
eko devaḥ keśavo vā śivo vā ekā bhāryā suṃdarī vādarī vā ||
eko mitro bhūpatir vā yatir vā eko vāsaḥ paṭṭane vā vane vā || ||
etc.<ref name="ftn2">an incomprehensible sentence follows</ref> (11r4-6)

<references/>

Microfilm Details

Reel No. E 1685/31

Date of Filming 18-07-1984

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 22-02-2008


<references/>